Ajitasenavyākaraṇam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

अजितसेनव्याकरणम्

ajitasenavyākaraṇam

om namaḥ sarvajñāya ||

evaṃ mayā śrutamekasmin samaye bhagavān śrāvastyāṃ viharati sma jetavane anāthapiṇḍadasyārāme mahatā bhikṣusaṅghena sārdhamardhatrayodaśabhibhikṣusahasraiḥ| tadyathā āyuṣmatā cājñātakauṇḍinyena āyuṣmatā ca mahānāmnā āyuṣmatā ca revatena āyuṣmatā ca vakkulena āyuṣmatā ca śāripu[treṇā āyuṣmatā ca] pūrṇena maitrāyaṇī[putreṇa] ca śrāvakaniyutaiḥ| te sarve yena bhagavān yena ca jetavanaṃ vihāraṃ tenopasaṃkrāntā bhagavataḥ pādau śirasābhivandya bhagavataḥ puratastasthurdvātriṃśatā bodhisattvasahasraiḥ| tadyathā sahacittotpādadharmacakrapravartanena ca bodhisattvena mahāsattvena anikṣiptadhureṇa ca bodhisattvena mahāsattvena maitreyeṇa ca bodhisattvena mahāsattvena avalokiteśvareṇa ca bodhisattvena mahāsattvena mahāsthāmaprāptena ca bodhisattvena mahāsattvena| evaṃpramukhāirdvātriṃśatā bodhisattvasahasraiḥ| te sarve yena bhagavān yena ca jetavanaṃ vihāraṃ tenopasaṃkrāntā bhagavataḥ pādau śirasābhivandya bhagavataḥ puratastasthuḥ| atha khalu bhagavān pūrvāṇhakālasamaye nivāsya pātracīvaramā[traḥ] śrāvastīṃ mahānagarīṃ piṇḍāya prāviśat| atha bhagavānāyuṣmantamā nandamāmantrayate sma| gacchānanda pātraṃ cakrikaṃ śikyamānaya| athāyuṣmānānando bhagavataḥ śrutamātreṇa pātraṃ cakrikaṃ śikyaṃ bhagavate upanāmayāmāsa| athāyuṣmānāndo bhagavataḥ kṛtāñjalipuṭo bhagavantaṃ gāthābhiradhyabhāṣata|


yadā tvaṃ praviśasi piṇḍapātika

vimocaye tvaṃ bahavaṃ hi prāṇinām|

uttāraye tvaṃ bahavaṃ hi sattvā

narakabhayājjātijarāmahābhayā||


saṃsāraduḥkhakalilā mahābhayā–

dvimocaye tvaṃ nara lokanāyaka|

mahānubhāvo varadakṣiṇīyo

vimocayitvā punaraṃ hi āgamī||


athāyuṣmānāndo bhagavata imā gāthā bhāṣitva tūṣṇīṃ sthito'bhūt| atha bhagavān śrāvasyāṃ mahānagaryāṃ nātidūre sthito'bhūt| atha te sarve gavākṣatoraṇaniryūhakā [hiraṇya]mayāḥ sphaṭikamayā rūpyamayāḥ prādurbhūvan| tathā śrāvastyāṃ ma[hānagaryāṃ] mahāntaṃ janakāyaṃ saṃsthito'bhūvan| atha sa janakāyaḥ saṃśayajāto babhūva ko hetuḥ kaḥ pratyayaḥ nagarasya śubhanimittaṃ prādurabhūt| mā cedaṃ nagaraṃ bhasmapralayaṃ syāt| atha tatra janakāye anekavarṣaśata sahastrakoṭiko vṛddhamahallakaḥ puruṣaḥ saṃsthito'bhūt| atha sa puruṣastaṃ janakāyaṃ samāśvāsayannevamāha| mā bhaiṣurbhoḥ kulaputrāḥ asminneva pṛthivīpradeśe jetavanaṃ nāma vihāraḥ| tatra śākyamunirnām tathāgato'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān| so'yaṃ śrāvastīṃ mahānagarīṃ piṇḍāya prāviśat| tasyāgamanakālasamaye idaṃ śubhanimittamabhūt| atha sa janakāyastaṃ jīrṇakaṃ puruṣaṃ kṛtāñjalirevamāha|


yattasya bhagavatastathāgatasyārhataḥ samyaksaṃbuddhasya gu[ṇavarṇasamudīraṇa]samaye idaṃ śubhanimittamabhūt| dṛṣṭamātrasya tasya tathāgatasyārhataḥ samyaksaṃbuddhasya kiddaśaḥ puṇyābhisaṃskāro bhaviṣyati| atha sa jīrṇakapuruṣastaṃ janakāyaṃ bhagavato guṇavarṇasamudīraṇatayā gāthābhiradhyabhāṣata|


yo lokanāthasya hi nāmu yaḥ śruṇe

saṃsāraduḥkhā vinimuktu so naro |

apāyagāmī na kadāci bheṣyate

svargaṃ ca so yāsyati śīrghamevam||


yo lokanāthasya hi nāmu yaḥ śruṇe

dṛḍhapratijño bahukalpakoṭibhiḥ|

mahānubhāvo sugato mahātmanaḥ

kalpānakoṭinayutānacintiyān||


so bodhisattvo sthita gaṅgavālukān

kadāci so gacchati durgatī bhayam|

yo lokanāthasya hi nāmu yaḥ śruṇe

apāyagāmī na kadāci bheṣyate||


kalpānakoṭīnayutānacintiyā

rājā sa bhotī sada cakravartī|

yo lokanāthasya hi nāmu dhārayet||


yat kiṃci pūrvaṃ sada pāpu yat kṛtaṃ

sarvaṃ kṣayaṃ yāsyati śīrghametat|

śakropi devendramahānubhāvo

kalpānakoṭinayutānacintiyā||


sukhāvatīṃ gacchati buddhakṣetraṃ

paryaṅkabaddho sa ca bodhisattvo|

brahmasvaro susvaru maṃjughoṣa

bhavanti varṣānasahastrakoṭibhiḥ||


apāyagāmī na kadāci bheṣyate

yo lokanāthasya hi nāmu dhārayet|

atha sa jīrṇakaḥ purūṣo janakāyaṃ bhagavato guṇavarṇamudīrayitvā tūṣṇīṃ sthito'bhūt| atha bhagavān pūrveṇa nagaradvāreṇa śrāvastīṃ mahānagarīṃ praviṣṭo'bhut| tatra ca nagaradvāre dvādaśakoṭyaḥ padmānāṃ prādurabhūvan| teṣu ca padmeṣu dvādaśakoṭyo bodhisattvānāṃ paryaṅkaniṣaṇṇāḥ prādurbhuvan prāñjalayaḥ| atha bhagavataḥ praviṣṭamātreṇa śrāvastyāṃ mahānagaryāṃ navanavatikoṭīniyutaśatasahastrāṇi sattvānāṃ sukhāvatyām lokadhātau pratiṣṭhāpitāni caturaśītisattvakoṭīniyutaśatasahastrāṇyābhiratyā lo[kadhāto]rakṣobhyatathāgatasya buddhakṣetre pratiṣṭhāpitāni |


atha bhagavān ā[nandena saha nagara]valambikāyā dārikāyā gṛhe samāgato'bhūta| atha bhagavān nagaravalambikāyā dārikāyā gṛhe cakrikaṃ kaṭakaṭāpayāmāsa| atha sā dārikā taṃ cakrīśabdaṃ śrutva saṃśayajātābhūt| ko hetuḥ kaḥ pratyayaḥ| mama gṛhe na kadācit piṇḍapātika āgato'bhūt| atha sa nagaravalambikā dāikā śūnyākāragṛhe niṣaṇṇā aśrukaṇṭhī rudantī paridevantī sthitābhūt tīkṣṇadhāramasīṃ gaveṣantī paridevantī rudantī sthitābhūt| atha [sā] dārikā śūnyākāragṛhe niṣaṇṇā paridevantī aśru[kaṇṭhī] rudantī gāthābhiradhyabhāṣata|


aho bata duḥkhu daridrake gṛhe

varaṃ mama maraṇu na cāpi jīvitam|

kiṃ cāpi me kāryuṣu jīvitena

yadyaivāhaṃ duḥkhu śarīra pīḍitam||


kana.......................hyatrāṇaṃ bhavate parāyaṇam|

anāthabhūtā ahamadyameva yadyaivāhaṃ jāta daridrake gṛhe||


atha sa nagaravalaṃbikā dārikā śūnyākāragṛhe [niṣaṇṇā] imā gāthā bhāṣitvā tūṣṇīṃ sthitābhūt|


atha śuddhavāsakāyiko devaputro'ntarīkṣagataḥ sthitaścintayati sma| paśyeccedimāṃ bhagavān| anekaduṣkarakoṭiniyutaśatasahastracīrṇacaritaḥ sa śākyamunistathāgato nagaravalaṃbikāyā dārikāyā gṛhe sthito'bhūt| atha śuddhavāsakāyiko devaputraḥ śatasahastramūlyaṃ muktāhāraṃ gṛhītvā śatarasabhojanapiṭakaṃ gṛhītvā kāśikāni vastrāṇi gṛhītvā yena nagaravalambikāyā dārikāyā gṛhaṃ tenopasaṃkrānto'bhūt| atha śuddhavāsakāyiko devaputro nagaravalambikāṃ dārikāmevamāha| prāvara dārike imāni kāśikāni vastrāṇi imānyanekaśatasahastrmūlyānyābharaṇāni| prāvṛtya cedaṃ śatasahastramūlyaṃ muktāhāraṃ gṛhītvā imaṃ śatarasabhojanapiṭakaṃ gṛhītvā bhagavantamupanāmaya| atha sā dārīkā tāni kāśikāni vastrāṇi pravṛtya śatasahasramūlyaṃ muktāhāram gṛhītva taṃ śatarasabhojanapiṭakaṃ gṛhītvā yena bhagavāṃstenopasaṃkrāntā| upasaṃkramya bhagavantamupanāmayati sma| atha bhagavān tāṃ nagaravalaṃbikāmevamāha| pariṇāmaya tvaṃ dārike yathā pariṇāmitaṃ vipaśyiśikhiviśvabhūkkakutasundakanakamunikāśyapaprabhṛtibhiḥ sadbhistathāgatairarhabhdiḥ samyaksambuddhaiḥ| anto bhaviṣyati stribhāvādanto bhaviṣyati daridragṛhāt| atha sā dārikā taṃ piṇḍapātaṃ pariṇāmayitvā bhagavantamupanāmayāmāsa| anena piṇḍapātakuśalamūlena mā kaśmiṃścida daridragṛhe upapadyeya|


atha sā nagaravalambikā dārikā taṃ piṇḍapātaṃ pariṇāmayitvā bhagavate dattvā svagṛhagamanamārabdhā| atha bhagavān tāṃ nagaravalambikāṃ dārikāmevamāha| pratinivartasva dārike| pūrvejātinidānaṃ samanusmarāmi| tadahaṃ pa[rikīrta]yiṣyāmi| atha sā dārikā pratinivṛtya sarvāṅgapraṇi[pātena] bhagavantaṃ prapatitā| atha sā nagaravalambikā dārikā bhagava[ntaṃ gā]thābhiradhyabhāṣata|


avaśyaṃ me pūrvakṛtena karmaṇā

yenāhaṃ [jāta] daridrake gṛhe|

karohi kāruṇya mamaṃ hi duḥkhita

[vinivartayasva] narakā hi pālān||


karohi kāruṇya mama duḥkhitāyā

istribhāvā upapannu nāyaka|

tvaṃ lokanātha jaravyādhiśoka

vimocaye maṃ mama duḥkhitāyāḥ||


trāṇaṃ bhavāhī śaraṇaṃ parāyaṇaṃ

vimocayāhī mama duḥkhitāyāḥ|

kṛtaṃ hi nātha praṇidhiṃ tvayā hi

ye keci sattvā iha jambudvīpe||


tiṣṭhanti ye vai daśasu diśāsu

sattvā hi sarve sukhitā [kari]ṣye |

sarve ca haṃ mocayi duḥkhasāgarāt

trāṇaṃ bhavāhī śa[raṇaṃ parāya]ṇam||


tvayaṃ hi nātha mayi mocayī jagat

avaśyaṃ me pūrvakṛ[tena] karmaṇā|

yenāhaṃ jātu daridrake gṛhe

trāṇāṃ bhavāhī mama [duḥkhītāyāḥ] ||


[bhavaṃ] tu nātha jaravyādhimocakaṃ

trāṇaṃ bhavāhī guṇa saṃci[tāgra] |

na cā kariṣye punareva pāpaṃ

yadvedayāmī imi vedanāni ||


kṛpaṃ jani...............magra sattvā

trāṇaṃ bhavāhī śaraṇaṃ parāyaṇam |

ye keci sattvā iha jambudvīpe

nāmaṃ ca vai dhāraya paśca kāle ||


parinirvṛtasya tata paścakāle

bhaviṣyati śāsanavipralopam|

yatkiṃci pāpaṃ tadapūrva yat kṛtaṃ

sarvaṃ kṣayaṃ yāsyati śīghrame[ta]t||


atha sā nagaravalambikā dārikā bhagavantaṃ gāthā bhāṣitvā pu[narapi] gṛhagamanamārabdhā| atha bhagavān tāṃ nagaravalambikāṃ [dārikāṃ kala] viṅkarutasvaranirghoṣeṇaivamāha| pratinivartasva [dārike pūrvajātinidānaṃ sa]manusmarāmi tadahaṃ parikīrtayiṣyāmi| [atha sā dārikā] pratinivṛtyaivamāha|


parikīrtaya lokavināyakādya

ya[dyat kṛtaṃ] pāpa sadā sudāruṇam|

avaśya me pāpu kṛtaṃ sudāruṇaṃ

yenā[haṃ jātu] daridrake gṛhe||


tvaṃ sārthavāhu iha sarvaloke

vimocaye maṃ iha istribhāvā|

trāṇaṃ bhavāhī śaraṇaṃ parāyaṇaṃ

kṛtajñahaṃ nitya bhavāmi nāyake||


saṃśrāvaye maṃ imu dharmanetrī

nāsau kadācittajate apāyam|

saṃśodhayī karma yathākṛtaṃ mayā

trāṇaṃ bhavāhī śaraṇaṃ parāyaṇam||


asaṅgajñānī varalokanāyaka

vandāmi nātha śaraṇaṃ kṛtāñjalī||


atha bhagavān tāṃ dārikāmevamāha| bhūtapūrvo dārike atīte'dhvani asaṃkhyeyaiḥ kalpai ratnaśikhī nāma tathāgato'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān| tena khalu punaḥ samayena padmāvatī nāma rājadhānyabhūt| tena khalu punaḥ samayena padmāvatyāṃ rājadhānyāṃ padmaprabho nāma gṛhapatirabhūt| tasya padmaprabhasya gṛhapatestvaṃ [duhi]tā'bhūḥ| tena khalu punaḥ samayena grāmanagaranigamajanapadeṣu piṇḍapātiko bhikṣūḥ piṇḍapātāyāvatarati| yadā tvadgṛhamāgato'bhūta tadā tvaṃ dārike piṇḍapātaṃ gṛhītvā gṛhānniṣkrāntā punareva praviṣṭā'bhūḥ| na cāhaṃ muṇḍitaśiraso'dhanyasya piṇḍapātaṃ dāsyāmi| tena karmopacayena tvayā dārike dvādaśakalpasahasrāṇi punaḥ punardaridragṛhe duḥkhānyanubhūtāni| ekena tvayā dārike kuśalamūlena bodhivyākaraṇaṃ pratilapsyase| yattvayā tasya bhikṣo rūpaliṅgasaṃsthā na dṝṣṭā bhaviṣyasi tvaṃ dārike anāgate'dhvani acintyairaparimāṇaiḥ kalpairnagaradhvajo nāma tathāgato'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān loke| atha sā dārikā bhagavantaṃ triḥ pradakṣīṇaṃ kṛtvaivamāha| kidṛśaṃ bhagavan mama buddhakṣetraṃ bhaviṣyati yatraivāhaṃ buddho bhaviṣyāmi | bhagavānāha| aparimitaguṇasaṃcayā nāma sā buddhakṣetraṃ bhaviṣyati| yādṛśī ca sā sukhāvatī lokadhātuḥ tādṛśaṃ tadabuddhakṣetraṃ bhaviṣyati| paryaṅkaniṣaṇṇā āryopapādukā bodhisattvā bhaviṣyanti| īdṛśaṃ tadbuddhakṣetram|



atha ca sā dārikā tuṣṭā udagrā āttamanāḥ pramuditā prītisaumanasyajātā svagṛhagamanamārabdhā| atha bhagavāṃstāṃ dārikāmevamāha| tvaṃ dārike saptame divase kālaṃ kariṣyasi| kālaṃ kṛtvā| pūrvasyāndiśi magadhaviṣaye rājā ajitaseno nāma| tasya rājño'jitasenasya antaḥpurasahasramasti| tasya khalu puna rājñao'jitasenasya putro janiṣyase| eṣa eva tava paścimo garbhavāso bhaviṣyati|


atha bhagavān paścimakena nagaradvāreṇa śrāvastyā mahānagaryā niṣkrānto yena jetavanaṃ vihārastenopasaṃkrāntaḥ | athāyuṣmānāndo bhagavantaṃ dūrat evāgacchantaṃ dṛṣṭvā pādau śirasābhivandya triḥpradakṣīṇīkṛtya bhagavantaṃ gāthābhiradhyabhāṣata|


suvarṇavarṇaṃ varalakṣaṇārcitaṃ

dvāviṃśatilakṣaṇarūpadhāriṇam|

yadā tvayā āgatu piṇḍapātikā

vimocayitvā iha sarvasattvā||


sukhena saṃsthāpayi sarvasattvā

maitrībalaṃ sarvajagattvayā kṛtam|

sa piṇḍapātaṃ varamāṇḍanāyaka

vimocitaste jagatī bhayā ca||


ye bodhisattvā iha jambudvipe

sarve ca mārgaṃ tava darśayanti|

parinirvṛtasya sada paścakāle

dhāretu sūtraṃ imu buddhavarṇitam||


parinirvṛtasya tava paścakāle

bhaviṣyati śāsanavipralopam|

imaṃ nayaṃ dhārayi sūtraratnam||


athāyuṣmānānanda imā gāthā bhāṣitva bhagavantaṃ triḥ pradakṣīṇīkṛtya bhagavataḥ puratastasthau| atha bhagavānāyusmantamānandamāmantrayate sma| gacchananda gaṇḍīmākoṭaya| te śrāvakāḥ paribhokṣyanti piṇḍapātam| athāyuṣmānānando bhagavantamāmantrayate sma| kīdṛśaṃ bhagavan gaṇḍīśabdasya kuśalamūlaṃ bhaviṣyati| bhagavānāha| śruṇu ānanda gaṇḍīśabdasya kuśalamūlaṃ parikīrtayāmi| ye kecidānanda gaṇḍīśabdaṃ śroṣyanti teṣāṃ pacānantaryāṇi kṛtyāni parikṣayaṃ yāsyanti| avaivartikāste bhaviṣyanti kṣipraṃ cānuttarāṃ samyaksaṃbodhisambhisaṃbhotsyante| ānanda āha| kīdṛśaṃ bhagavaṃstaiḥ sattvaiḥ kuśalamūlamavaropim| bhagavānāha| śruṇu ānanda ye sattvāḥ paścime kāle paścime samaye mama parinirvṛtasya saddharmavipralope vartamāne saddharmasyāntardhānakālasamaye grāmanagaranigamajanapadarāṣṭrārājadhānīṣu ye sattvā [vā] araṇyāyatane gaṇḍayākoṭanaśabdaṃ śroṣyanti namo buddhāyeti kariṣyanti teṣāṃ pacānantaryāṇi karmāṇi parikṣayaṃ yāsyanti| īdṛśānyānanda gaṇḍīśabdasya kuśalamūlāni| athāyuṣmānānandaḥ śāntapraśāntena gaṇḍīmākoṭayate sma| atha tena gaṇḍīśabdena sarve te mahāśrāvakāḥ sannipatitā abhūvan| yathā yathā āsane niṣaṇṇāḥ piṇḍapātaṃ paribhūñjante sma| atha tatraiva śrāvakamadhye nandimitro nāma mahāśrāvakaḥ sannipatito'bhūt sanniṣaṇṇaḥ| atha bhagavānāyuṣmantaṃ nandimitram mahāśrāvakamāmantrayate sma| gaccha tvaṃ nandimitra mahāśrāvaka pūrvasyāndiśi magadhaviṣaye rājño'jitasenasya kalyāṇamitraparicaryā kuru| atha nandimitro mahāśrāvako bhagavantamevamāha| na bhagavan śakṣyāmastaṃ pṛthivīpradeśaṃ gantum| durāsadāste sattvāḥ| te māṃ jīvitādvyavaropayiṣyanti| atha bhagavānāyuṣmantaṃ taṃ nandimitram mahāśrāvakamevamāha| na te sattvāste śakṣyante bālāgramapi kampayituṃ prāgeva jīvitādvyavaropayitum| atha nandimitro mahāśrāvakaḥ pratyūṣakālasamaye suvarṇavarṇaṃ vastraṃ prāvṛtya yena pūrvasyāndiśi magadhaviṣaye rājño'jitasenasya rājadhāṇi tenānukrānto'bhūt| atha rājā ajitasenastaṃ nandimitraṃ mahāśrāvakaṃ dṛṣṭvā tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto'bhūt| atha rājñājitasenena amātyaḥ preṣito'bhūt| gacchainaṃ bhikṣumānaya| tadā so'mātyo yena nandimitro mahāśrāvakastenopasaṃkrāntaḥ | atha so'mātyo nandimitraṃ mahāśrāvakamevamāha|


āgaccha mahāśrāvaka bhikṣo rājā te ājñāpayati| atha nandimitro mahāśrāvako'mātyamevamāha| mama rājña kiṃ kārya mama rājā kiṃ kariṣyati| athāmātyo yena rājājitasenastenopasaṃkrāntaḥ| taṃ rājānamajitasenamevamāha| na ca sa bhikṣustava pārśve āgacchati| atha rājñājitasenena pañcāmātyaśatāni preṣitāni| na ca sa bhikṣūrājño'jitasenasya pārśvamāgacchati| atha sa rājā svakenaivātmabhāvena yena sa nandimitramahāśrāvakastenopasaṃkrāntaḥ| upasaṃkramya kṛtājalirevamāha| āgaccha bho bhikṣo mama rājadhānīṃ praviśa| atha rājā ajitaseno dakṣiṇahaste taṃ bhikṣūṃ gṛhītvā svakāṃ rājadhānīṃ praviṣṭo'bhūt| atha rājñājitasenena nandimitrasya bhikṣoḥ siṃhāsanaṃ dattamabhūt| atha rājājitaseno bhadrapīṭhake niṣadya taṃ nandimitraṃ mahāśrāvakamevamāha| kutra tvaṃ bhikṣo gacchasi| ko hetuḥ kaḥ pratyayaḥ| atha nandimitro mahāśrāvako rājānamajitasenamevamāha| ye kecid bhikṣupravrajitāste sarve bhikṣāhārāḥ piṇḍapātamavacarantaḥ paribhuñjanti| atha rājā ajitasenastaṃ nandimitraṃ mahāśrāvakamevamāha| paribhuṅkṣva mama gṛhe piṇḍapātam| yāvajjīvaṃ piṇḍapātaṃ pradāsyāmi| yadi te bhikṣo mama svamāṃsena kāryaṃ svamāṃsaṃ dāsyāmi| atha nandamitro mahāśrāvako rājānamajitasenaāṃ gāthābhiradhyabhāsāta|

bhuṃjāmi tadbhojanu yad dadāhi

mṛṣṭānnapānaṃ rasapānamuktamam|

kledhā hi nirmukta tvayā bhaviṣyasi

sudurlabhaṃ labdha manuṣyalābham||


sudurlabhaṃ śāsanu nāyakasya

śradvāprasādaṃ paramaṃ sudurlabham|

ye śāsane pra[vra]jitā ca bhikṣavā

sudurlabhaṃ śāsanu nāyakānām||


sudurlabhaṃ sugatavarasya darśanaṃ

namo'stu te buddha mahānubhāvo |

namo'stu te dharmamayaṃ mahāmune

namo'stu te kleśavicakṣaṇāryam|


namo'stu te sarvajarapramokṣaṇāt

namo'stu te mārganidarśanāryam

namo'stu te mārgapathasya darśakaṃ

namo'stu te bodhisapathasya darśakam|


atha nandimitro mahāśrāvako rājānamajitasenaṃ bhagavato guṇavarṇamudīrayitvā tūṣṇīṃ sthito'bhūt| atha rājānamajitasenaṃ taṃ nandimitro mahāśrāvako gāthābhiradhyabhāṣata|


sudurlabhaṃ bhikṣu tathaiva darśanaṃ

sudurlabhaṃ tasya bhaveya darśanam

ye bhikṣu saṃghasya dadeya dānaṃ

na tasya yakṣā na ca rākṣasāśca||


na pretakuṣmāṇḍamahoragāśca

vighnaṃ na kurvanti kadāci teṣāṃ|

ye bhikṣusaṃghāya dadanti dānaṃ

sudurlabhaṃ tasya manuṣyalābham||


yo durlabhaṃ darśanu bhikṣubhāvaṃ

sudurlabhaṃ kalpaśatairacintiyaiḥ|

yo lokanāthasya hi nāmu dhāraye

kalpāna koṭinayutānacintiyā ||


na jātu gacche vinipātadurgatiṃ

yo īdṛśaṃ paśyati bhikṣurājam|

na tasya bhotī vinipātadurgatiṃ

yo īdṛśaṃ paśyati bhikṣurājam||


kalyāṇamitraṃ mama mārgadarśako

(yaṃ) sa āgatāye mama piṇḍapātikā |

yo dāsyate asya hi piṇḍapātaṃ

muktā na bheṣyaṃti jarārtavyādhayā ||


kleśā vinirmukta sadā tu bheṣyati

ye tasya dāsyantiha piṇḍapātam||


atha sa rājā ajitaseno nandimitraṃ mahāśrāvakaṃ guṇavarṇamudīrayitvā tūṣṇīṃ sthito'bhūt| atha nandimitro mahāśrāvako rājānamajitasenamevamāha| evamastu mahārāja bhuñje piṇḍapāta tava gṛhe | atha rājā ajitasenaṃ khādanīyena bhojanīyena taṃ nandimitramahāśrāvakaṃ santarpayati sma|


atha nandimitramahāśrāvako rājānamajitasenamevamāha| kiṃ tava mahārāja asmin pṛthivīpradeśe udyānabhūmirasti| rājā āha| asti mahāśrāvaka udyānabhūmirmama ramaṇīyā suśobhanā| nandimitra āha| gacchāmyahaṃ mahārāja| tāmudyānabhūmiṃ prekṣe| rājā āha| gaccha nandimitra| udyānabhūmiṃ prekṣasva| atha nandimitramahāśrāvako yena rājño'jitasenasyodyānabhūmistenopasaṃkrāntaḥ| atha tatrodyānabhūmau ye udyānaguṇāste sarve santītī | yā graiṣmikyaḥ puṣkariṇyastāḥ śītalajalaparipūrṇā yā vārṣikyastā nātyuṣṇā nātiśītalajalaparipūrṇāḥ| tāśca puṣkariṇyaḥ suvarṇasopānasaṃcchannā divyā ramaṇīyāḥ| ye ca jāṃbūpakaparibhogaguṇāste sarve santīti| adhimuktakacampakāśokamucilindapāṭalasumanāsaugandhikapuṣpāṇi santīti| ye tiryagyonigatāḥ pakṣiṇaḥ śukaśārikācakravākamayūrakokilā dayaste nānārutāni kurvanti sma| atha tatraiva udyānabhūmau suvarṇavarṇāḥ suvarṇatuṇḍāḥ suvarṇapakṣāḥ suvarṇapādāḥ pakṣīṇaḥ prādurbhūtāḥ| te sarve buddhaśabdaṃ niścārayanti| atha nandimitramahāśrāvako yena rājño'jitasenasya rājadhāṇī tenopasaṃkrāntaḥ| atha rājā ajitasenastaṃ nandimitraṃ mahāśrāvakamevamāha| āgatastvaṃ mahāśrāvaka| dṛṣṭodyānabhūmiḥ| nandimitra āha| dṛṣṭā mayodyānabhūmi ramaṇīyā suśobhanā| atha nandimitram mahāśrāvakaṃ rāja ajitaseno gāthābhiradhyabhāṣata|


ye jaṃbudvīpe paribhogamāsī

adhimuktakacampakadhānuṣkārikā |

aśokamucilinda tathaiva pāṭalā

saugandhikāśca sumanā ca vārṣikā ||


tadā pariyātrā nadītīranirmitā

suvarṇavarṇā sada pakṣīṇā abhūt|

mārgaṃ ca te darśayi agrabodhaye

divyā manojña madhurasvarāṃśca

saṃśrāvayiṣyanti ca nityakālam||


atha nandimitramahāśrāvako rājño'jitasenasya gāthā bhāṣitvā tūṣṇī sthito'bhūt| atha rājā ajitaseno bherīṃ parāhante sma| atha tena bherīśabdena sametyāmātyagaṇastaṃ rājānamajitasenamevamāha| kasyārthe mahārāja bherī parāhatā| atha sa rājā āha| hastirathaṃ ca aśvarathaṃ ca sajjaṃ kṛtaṃ syāt| ahamudyānabhūmiṃ gamisyāmi krīḍanārthāya| atha tā amātyakoṭyo vacanaṃ śrutva śīghrameva tada hastirathamaśvarathaṃ sajjaṃ kṛtavatyaḥ| atha tena kṣaṇalavamuhūrtamātreṇa rājājitaseno yena sodyānabhūmistenopasaṃkrāntaḥ| sa ca nandimitramahāśrāvakastenaivopasaṃkrānto rājānamajitasenamevamāha| asmin pṛthivīpradeśe mahārāja mama kuṭikaṃ kārayitavyam yatrāhaṃ sanniṣaṇṇastava gṛhe piṇḍapātaṃ paribhokṣyāmi| atha rājā ajitaseno nandimitramahāśrāvakamevamāha| kīdṛśaṃ tavakuṭikaṃ kārayitavyam| nandimitra āha| yādṛśāstava mahārāja mahācittotpādaśraddhāprasādāstādṛśaṃ kuṭikaṃ kāraya| atha rāhā ajitaseno jyeṣṭhāmātyamevamāha'sminneva pṛthavīpradeśe kuṭikaṃ kāraya|


atha jyeṣṭhāmātyo rājānamevamāha| kīdṛśaṃ mahārāja kuṭikaṃ kārayāmi| rājā ajitasena evamāha| triṃśadyojanāni dīrgheṇa ṣaḍyojanānyūrdhvāyāṃ saptaratnamayaṃ maṇimuktisamcchāditaṃ kuṭikaṃ kāraya| atha so'mātyaḥ kuṭikaṃ kāryati| saptaratnamayaṃ maṇimuktisaṃcchāditaṃ kārayitvā yena rājā ajitasenastenopasaṃkrānto rājānamajitasenamevamāha| kṛtaṃ mahārāja mayā kuṭikaṃ yādṛśamājñaptam| rājā āhā| tatraiva pṛthivīpradeśe caṃkramaḥ kārayitavyaścaturyojanāni dīrgheṇa dve yojane vistāreṇa | atha so'mātyastaṃ caṃkramaṃ kāayitvā yena rājā ajitasenastenopasaṃkrānto rājānaṃ gāthābhiradhyabhāṣata|


kṛtaṃ mayā camkramu suṣṭhu śobhanaṃ

ājñā tvayā yat kṛtapūrvameva ca |

sattvān moceti prakṛtiṃ śubhāśubhaṃ

vimocaye prāṇina sarvametat||


aho sulabdhā praṇidhīkṛtaṃ tvayā

vimocayī sarvajagat sadevakam|

praṇidhiṃ kṛtaṃ yattvayamīdṛśaṃ bhave

dharmaṃ prakāśeti me dharmabhāṇako |


niṣaṇṇa sthitvā kuṭikā ca caṃkrame

ājñā kṛtaṃ yat tvaya yādṛśī kṛtā |

sa caṃkramaṃ caiva kṛtaṃ suśobhanaṃ

maṇiratnasaṃcchādita taṃ ca bhūmim||


atha rājā ajitaseno yena svakā rājadhāgī tenopasaṃkrāntaḥ| atha nandimitramahāśrāvakaḥ pratinivṛtya tatraiva kuṭike niṣaṇṇo vikiraṇaṃ nāma bodhisattvasamādhiṃ samāpanno'bhūt| anyena keśānanyena nayanānyanyena dantānanyena grīvā anyena bāhū anyena hṛdayamanyenodaramanyenorū anyena jaṅgaghe anyena pādau samāpanno'bhūt| atha sa rājā ajitasenaḥ saptāhasyātyayena taṃ bhikṣūṃ na paśyati||


atha rājā jyeṣṭhakumāramevamāha| āgaccha kulaputra gamiṣyāmi tāṃ kuṭikām| yena sa bhikṣustenopasaṃkramiṣyāmi| atha sa rājā saputro yena sā kuṭikā tenopasaṃkrānto'bhūt| atha sa rājā ajitasenastaṃ bhikṣumātmabhāvam khaṇḍaṃ khāṇḍaṃ kṛtaṃ dṛstvā saṃśayajāto'bhūt| saṃtrastaromakūpajāto vastrāṇi pāṭayan paridevan rudan aśrukaṇṭhaḥ putramevamāha| ānaya putra tīkṣṇādhāramasim| ātmānaṃ jivitād vyavaropayiṣyāmi| atha sa rājakumāraḥ prāñjaliṃ kṛtvā rājānaṃ gāthābhiradhyabhāṣata|


mā śokacittasya bhave nṛpendra

mā vedayī vedanamīdṛśāni |

ātmaghātaṃ karitvā tu niraye tvaṃ gamiṣyasi|

rauravaṃ narakaṃ cāpi gamiṣyasi sudāruṇam|

dakṣiṇīyo ayaṃ loke jaravyādhipramocakaḥ|


na cāyaṃ ghātito yakṣairna bhūtairna ca rākṣasaiḥ|

bodhisattvo'pyayaṃ loke jaravyādhipramocakaḥ||


dakṣiṇiyo ayaṃ loke jaravyādhipramocakaḥ|

durlabho darśanaṃ asya bodhimārgasya darśakaḥ||


kalyāṇamitramayaṃ āsī tava kāraṇamāgatam|

dakṣiṇīyo ayaṃ loke sarvasattvasukhāvaham||


sarvajñaṃ pāramiprāptaṃ lokanāthena preṣitam|

dṛḍhavīryaṃ dṛḍhasthāmaṃ lokanāthaṃ maharṣiṇam||


yo nāma tasya dhāreti nāsau gacchati durgatim|

apāyaṃ na gamiṣyanti svargalokopapattaye||


atha sa rājakumārastaṃ pitaraṃ gāthā bhāsitvā tūṣṇīṃ sthito'bhūt| atha rājā ajitasenaḥ svakaṃ putramevamāha| kathaṃ tvaṃ kumāra jānīṣe yadayaṃ bhikṣuḥ samādhiṃ samāpanno'bhūt| atha sa rājakumāra evamāha| paśya mahārāja ayaṃ bhikṣurbodhisattvasamādhiṃ samāpannaḥ sarvakleśavinirmukto bhavasāgarapāraṃgataḥ sarvasattvahitārthaṃ ca mārgaṃ darśayate śubham| atha sa rājakumāro rājānamevamāha| āgaccha tāta caṃkramaṃ gamiṣyāmaḥ| atha sa rājā sa ca rājakumāro bahubhirdārakaśataiḥ sārdha yena sa caṃkramastenopasaṃkrāntau| atha sa bhikṣustataḥ samādhervyutthito rājānamajitasenamevamāha| āgaccha mahārāja kiṃ karoṣyasmin sthāne|


atha rājā taṃ bhikṣū dṛṣṭvā maulipattaṃ rājakumārasya dadāti| tava rājyaṃ bhavatu| dharmeṇa pālaye nādharmeṇa| rājakumāra āha| bahūnyasaṃkhyeyāni rājakāryāṇi mayā kṛtāni| na ca kadācittṛptirāsīt| tava tāta rājyaṃ bhavatu| na mama rājyena kāryaṃ na bhogena naiśvaryādhipatyena kāryam| tava rājyaṃ bhavatu tāta| dharmeṇa pālayeṃ nādharmeṇeti|


atha rājā yena sa bhikṣustenopasaṃkrāntaḥ prāñjalirevamāha|

sudurlabhaṃ [darśana]tubhyamārṣāḥ

kṛtājaliḥ [samabhimukhī] nāyakānām|

mokṣāgamaṃ darśanu tubhyamārṣāḥ

sudurlabhaṃ karmaśatairacintiyaiḥ||


ye darśanaṃ dāsyati tubhyamārṣā

muktā ca so bheṣyati kalpakoṭibhiḥ|

na jātu gacche vinipātadurgatiṃ

yo nāmadheyaṃ śṛṇute muhūrtam||


rājā āha|

niṣadya yugye ratanāmaye śubhe

vrajāmyahaṃ yena sa rājadhānīm|

dadāmyahaṃ bhojanu suprabhūtaṃ

dadāmyahaṃ kāśikavastrametat|

sūkṣmāṇi jālāni ca saṃhitāni

yāṃ cīvarāṃ tubhya dadāmi adya||


atha sa bhikṣū ratnamaye yugye gṛhītvā yena rājadhānī tenopasaṃkrāntaḥ| santarpito bhojanena| atha nandimitramahāśrāvako rājānamajitasenaṃ gāthābhiradhyabhāṣata|


saṃtarpito bhojana suprabhūtaṃ

mṛṣṭānnapānarasamukttamaṃ śubham|

ye bhikṣusaṃghāya dadaṃti dānaṃ

te bodhimaṇḍena cireṇa gacchata||


sudurlabhaṃ darśana nāyakasya na

cireṇa so gacchati buddhakṣetram|

amitāyuṣasya varabuddhakṣetre

sukhāvatīṃ gacchati śīgrametat||


atha nandimitramahāśrāvakaḥ ajitasenasya rājño gāthā bhāṣitva tūṣṇīṃ sthito'bhūt| atha rājā ajitaseno bherīṃ parāhanti sma| atha tena bherīśabdena sarvāstā amātyakoṭyo rājānamevamāhuḥ| kasyārthe mahārāja bherī parāhatā| rājā āha| saptame divase hastirathamaśvarathaṃ sajjaṃ kṛtaṃ rayāt| ahaṃ saptame divase jetavanaṃ nāma vihāraṃ gamiṣyāmi śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya darśanāya vandanāya paryupāsanāya dharmaśravaṇāya| athāmātyakoṭyastaṃ rājānamajitasenamevamāhuḥ| kṛtamasmābhiḥ mahārāja hastirathamaśvarathaṃ sajjam|


atha rājā ajitaseno hastirathe avaruhya taṃ ca nandimitramahāśrāvakaṃ ratnamaye rathe avarohya yena jetavanaṃ vihārastenopasaṃkrāntaḥ| atha bhagavān rājānamajitasenaṃ dūrata evāgacchantaṃ dṛṣṭrā tāna sarvaśrāvakānāmantrayat| sarvairnānāṛddhivikurvitaṃ darśayitavyam| atha te sarve mahāśrāvakā jvālāmālaṃ nāma bodhisattvasamādhiṃ samāpannā abhūvan| atha rājā dūratastaṃ jvālāmālaṃ dṛṣṭvā nandimitramahāśrāvakamevamāha| kasyārthe imaṃ parvataṃ jvālāmalībhūtaṃ paśyāmi| nandimitra āha| atra śākyamunistathāgato'rhan samyaksaṃbuddhaḥ sthitiṃ dhriyate yāpayati dharmaṃ ca deśayati| te ca bodhisattvā jvālāmālaṃ nāma bodhisattvasamādhiṃ samāpannāḥ| atha rājā ajitaseno hastirathādavatīrya pādābhyāṃ putrasahasreṇa sārdhaṃ yena bhagavāṃstenopasaṃkrāntaḥ| atha bhagavān suvarṇavarṇena kāyena vyāmaprabhayā caṃkramate sma| atha rājā ajitaseno bhagavato rūpavarṇaliṃgasaṃsthānaṃ dṛṣṭvā mūrcchitvā dharaṇitale nipatitaḥ| atha bhagavān suvarṇavarṇaṃ bāhuṃ prasārya taṃ rājānamutthāpayati sma| uttiṣṭha mahārāja kasyārthe prapatitaḥ| rājā āha|


bahūni kalpāni acintiyāni

jātīśatākoṭi acintityāni|

na me kadācidiha dṛṣṭarūpaṃ

tvaṃ lokanātho varadakṣiṇīyo||


tvaṃ sārthavāha jaravyādhimocakaṃ

suvarṇavarṇaṃ varalakṣaṇāṃgam|

dvātṛṃśatā lakṣāṇadhārīṇāṃ mune

nāsau kadācid vrajate apāyabhūmim|

yo lokanāthasya hi rūpu paśye

tvaṃ lokanāthā śirasā namasyāmī||


atha rājā ajitasenaḥ kṛtāñjaliḥ bhagavantamevamāha| ahaṃ bhagavan tava śāsane pravrajiṣyāmi| atha bhagavān tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ| alabdhālābhā ye [tatra] mama śāsanaṃ vaistārikaṃ bhavati| taṃ rājanamajitasenamevamāha| gaccha tvaṃ mahārāja svagṛhe saptame divase āgamiṣyāmi|


atha rājā ajitasenastuṣṭa udagra āttamanāḥ pramuditaḥ prītīsaumanasyajātastaṃ kalyāṇamitraṃ bhikṣu purataḥsthāpya svagṛhaṃ gatvā sarvānamātyānāmantrayate sma| sarvairgrāmanagaranigamajanapadaiḥ pathaṃ śodhayitavyaṃ gṛhe gṛhe dhvajānyucchrāpitavyāni gṛhe gṛhe ratnamayāni kumbhāni paripūrayitavyāni| tadā taiḥ sarvairamātyairājñātam| sarvagrāmanagaranigamajanapadaiḥ pathaṃ śodhitaṃ dhvajānyucchrāpitāni ratnamayāni kumbhāni paripūritāni| yatra rājā ajitasenaḥ prativasati tatra dvādaśakoṭyo dhvajānāmucchrāpitā dvādaśakoṭyo ratnamayānāṃ kumbhānāṃ paripūritāḥ| yāvat saptame divase tathāgato'rhan samyaksaṃbuddhaḥ śāriputramaudgalyāyanāndapūrṇamaitrāyaṇīputrapramukhairmahāśrāvakasaṃghaiḥ parivṛtaḥ puraskṛtaḥ ajitasenasya rājño rājadhānīmanuprāptaḥ|


atha rājā ajitasenaḥ puṣpapiṭakaṃ gṛhītvā kalyāṇamitraṃ purataḥsthāpya bhagavantaṃ puṣpairavakiran bhagavantamevamāha| anena kuśalamūlena sarvasattvā anuttarāṃ samyaksaṃbodhimabhisampadyante| atha rājñā ajitasenena āsanāni prajñaptāni| tasya bhagavataḥ siṃhāsanaṃ pradattam| atha bhagavān siṃhāsane niṣaṇṇo rājño'jitasenasya dharmān deśitavāg| atha rājñā ajitasenena prabhūtenāhāreṇa khādanīyena bhojanīyena santarpitaḥ| atha rājā ajitaseno jyeṣṭhakaṃ rājakumāraṃ dadāti| imaṃ rājakumāraṃ pravrājaya| tadahaṃ paścāt pravrajiṣyāmi| atha bhagavānāyuṣmantamānandamāmantrayate sma| gacchānanda imaṃ rājakumāraṃ pravrājaya| athāyuṣmatānandena sa rājakumāraḥ pravrājitaḥ| saha pravrajitamātreṇa arhatphalaṃ prāptamabhūt| sarvabuddhakṣetrāṇi paśyati sma| atha sa rājakumāro'ntarīkṣagatastaṃ pitaraṃ gāthābhiradhyabhāṣata|


mā vilaṃba kurute tāta

mā khedaṃ kiṃci yāsyasi|

aho sulabdhaṃ sugatān darśanaṃ

aho sulabdhaṃ sugatān lābham||


aho sulabdhaṃ paramaṃ hi lābhaṃ

pravrajyalābhaṃ sugatena varṇitam|

saṃsāramokṣo sugatena varṇitaṃ

pravrajya śīghraṃ ma vilaṃba tāta||


mā khedayī lokavināyakendraṃ

sudurlabhaṃ labdha manuṣyalābhaṃ

sudurlabhaṃ darśanu nāyakānām|

śīghraṃ ca pravrajya mayā hi labdhaṃ

prāptaṃ mayā uttamamagrabodhim|

śrutvā na rājā tada putravākyaṃ

sa pravrajī śāsani nāyakasya||


atha rājakumāro'ntarīkṣagato gāthāṃ bhāṣitvā tūṣṇīṃ sthito'bhūt| atha rājā ajitasenaḥ putrasya vākyaṃ śrutvā tuṣṭa udagra ātta[ma]nāḥ pramuditaḥ [prīti]saumanasyajāto bhagavantamuddiśya vihāraṃ kārayati sma| tūryakoṭyo'nupradattāḥ| antaḥpurasahasramasyāstrīndriyamantarhitapuruṣendriyaṃ prādurabhūt| atha rājā ajitaseno bhagavataḥ śāsane pravrajito'bhūt| tāścāmātyakoṭyo bhagavataḥ śāsane pravrajitā abhūvan| taccāntaḥpurapuruṣasahasraṃ pravrajitamabhūt| bhagavān rājānamajitasenaṃ pravrājya yena jetavanaṃ vihārastena gamanamārabdhavān|


athāyuṣmānānando bhagavantamevamāha| ayaṃ rājā ajitaseno rājyaṃ parityajya vihāraṃ kārayitvā bhagavataḥ śāsane pravrajito'bhūt| asya kīdṛśaṃ kuśalamūlaṃ bhaviṣyati| bhagavānāha| sādhu sādhu ānanda yattvayā parikīrtitam| ayaṃ rājā ajitaseno mama śāsane pravrajito bhaviṣyati| anāgate'dhvanyaparimitaiḥ kalpairacintyairaparimāṇairajitaprabho nāma tathāgato'rhan samyak saṃbuddho loke bhaviṣyati vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān| ānanda āha| ayaṃ nandimitramahāśrāvako rājñaḥ kalyāṇa mitramabhūt| kidṛśaṃ vāsya kuśalamūlaṃ bhaviṣyati|


bhagavānāha| ayamānanda nandimitramahāśrāvakastatraiva kālasamaye nandiprabho nāma tathāgato'rhan samyaksaṃbuddho loke bhaviṣyati| ānanda āha| kīdṛśaṃ bhagavan teṣāṃ tathāġatānāṃ buddhakṣetraṃ bhaviṣyati| bhagavānāha| aparimitaguṇasaṃcayā nāma sā buddhakṣetraṃ bhaviṣyati yatreme tathāġatā bhaviṣyanti| ānanda āha| ya imaṃ dharmaparyāyaṃ sakalaṃ samāptaṃ paścime kāle paścime samaye saṃprakāśayiṣyati tasya kīdṛśaḥ puṇyaskandho bhaviṣyati| bhagavānāha|


yadā mayānanda duṣkarakoṭiniyutaśatasahasrāṇi caritvā bodhirabhisaṃbuddhā tadā te sattvā bodhimabhisaṃbhotsyante| ya etaddharmaparyāyāt catuṣpadikāmapi gāthāṃ śroṣyanti avaivartikāśca te sattvā bhaviṣyantyanuttarāyāṃ samyaksaṃbodhau| ānanda āha| ya imaṃ dharmaparyāyaṃ dharmabhāṇakāḥ saṃprakāśayiṣyanti teṣāṃ kidṛśaṃ kuśalamūlaṃ bhaviṣyati| bhagavānāha| śṛṇu ānanda rājā bhaviṣyati cakravartī caturdvīpeśvara| ya imaṃ dhamaparyāyaṃ sakalaṃ samāptaṃ saṃprakāśayiṣyanti muktāśca bhaviṣyanti jātijarāvyādhiparidevaduḥkhadaurmanasyopāyāsebhyaḥ parimuktā bhaviṣyanti| ānanda āha| ye paścime kāle paścime samaye sattvā imaṃ dharmaparyāyaṃ pratikṣepsyanti na pattīyiṣyanti teṣāṃ kā gatirbhaviṣyati kaḥ parāyaṇam|


bhagavānāha| alamalamānanda| mā me pāpakaṃ karmaskandhaṃ paripṛccha| na mayā śakyaṃ parikīrtayitum| anyatra buddhakoṭibhirnaśakyaṃ parikīrtayitum| ānanda āha| parikīrtaya bhagavan parikīrtaya| sugato bhagavānāha| śruṇu ānanda saddharmapratikṣepakasya gatiṃ parikīrtayiṣyāmi| raurave mahānarake hāhahe mahānarake avīcau mahānarake tiryagyonau yamaloke ca pretaviṣaye bahūni kalpasahasrāṇi duḥkhamanubhavitavyam| yadi kadācinmannuṣyaloke upapatsyate dīrghaśuṣkatālukaṇṭho bhaviṣyati| dvādaśayojanāni tasya jivhā bhaviṣyati| dvādaśahalyāni pravahiṣyanti ye evaṃ vāgbhāṣiṣyante|


mā bhoḥ kulaputrā bhoḥ kvacit saddharmaṃ pratikṣepṣyatha| saddharmapratikṣepakasya evaṃ gatirbhavati| ānanda āha| kena hetunā bhagavan saddharmaḥ pratikṣipto bhavati| bhagavānāha| ye sattvāḥ paścime kāle paścime samaye eteṣāṃ sūtrānudhārakāṇāṃ dharmabhāṇākānāmakrośiṣyanti paribhāṣiṣyante kutsayiṣyanti paṃsayiṣyanti tasya dharmabhāṇakasya duṣṭacittamutpādyiṣyanti tebhyaḥ saddharmaḥ pratikṣipto bhaviṣyati| yaḥ sattvaḥ trisāhasramahāsāhasryāṃ lokadhātau sattvānāmakṣīṇyutpāṭayet ayaṃ tato bahutaramapuṇyaskandho bhavet| evameva ya eteṣāṃ sūtra dhārakāṇāṃ dharmabhāṇākāṇāṃ duṣṭacittaprekṣitā ayaṃ tato bahutaramapuṇyaskandhaṃ prasaviṣyate|

atha ānando bhagavato gāthāḥ pratyabhāṣata|


bahusūtrasahasrāṇi śrutaṃ me śāstusaṃukhāt|

na [ca]me īdṛśaṃ sūtraṃ śrutapūrvaṃ kadācana||


parinirvṛtasya śāstusya paścātkāle subhairave|

idaṃ sūtraṃ prakāśiṣye dhārayiṣye imaṃ nayam||


yatra sūtraratne asmiṃ paścātkā[le] bhaviṣyati|

rakṣāṃ kariṣyāmi teṣāṃ paścātkāle subhairave||

pratikṣipiṣyāmi nedaṃ gaṃbhīraṃ buddhabhāṣitam||


athāyuṣmānando bhagavato gāthā bhāṣitvā tūṣṇīṃ sthito'bhūt| atha kāśyapo mahāśrāvako bhagavantaṃ gāthābhiradhyabhāṣata|


suvarṇavarṇaṃ varalakṣaṇāṃgaṃ

dvātriṃśatā lakṣaṇadhārīṇaṃ jinam|

subhāṣitaṃ sūtra mahānubhāvagaṃ

gaṃbhīradharma nipuṇaṃ sudurdṛśam||


prakāśitaṃ sūtramidaṃ niruttaraṃ

mā paścakāle parinirvṛte jine|

dhāriṣye maṃ sūtranayaṃ niruttaraṃ|

athāyuṣmān śāradvatīputro bhagavantaṃ gāthābhiradhyabhāṣata|

namo'stu te buddha mahānubhāva

prakāśitaṃ sūtramidaṃ niruttaram|

parinirvṛtasya tava lokanāyakā

likhiṣyati sūtrametaṃ niruttaram||


na cāpi so gacchati durgatībhayaṃ

svargaṃ ca so gacchati kṣiprametat||


athāyuṣmān pūrṇo maitrāyaṇīputro bhagavantaṃ gāthābhiradhyabhāṣata|


kṛtajño bahusattvānāṃ mocako durgatībhayāt|

prakāśitaṃ tvayā sūtraṃ gambhīraṃ buddhadakṣiṇam||


ahaṃ hi paścime kāle nirvṛte tvayi nāyake|

idaṃ sūtraṃ prakāśiṣye hitāya sarvaprāṇinām||


iti|

atha brahmā sahāṃpatirbhagavantaṃ gāthābhiradhyabhāṣata|

namo'stu te buddha mahānubhāvā

prakāśitaṃ sūtramidaṃ tvayā śubham|

parinivṛtasya tava lokanāyaka

rakṣāṃ kariṣyāmi ha sūtraratne||


atha cattvāro mahārājā bhagavantaṃ gāthābhiradhyabhāṣanta|

aho [suramyaṃ] varasūtraratnaṃ

prakāśitaṃ īdṛśa paścakāle|

..................sūtraratnaṃ

prakāśitaṃ paśyati paścakāle||


sugatāna vai lokavināyakānāṃ

ahaṃ hi dhāriṣyama sūtraratnam|

rakṣāṃ kariṣyāmyahaṃ sūtraratnaṃ

imavocadbhagavānāttamanā||


sā ca sarvāvatī parṣadbhagavato bhāṣitamabhyanandat|

ajitasenavyākaraṇanirdeśo nāma mahāyānasūtraṃ samāptam||


deyadharmoyaṃ bālosiṃhena sārdha bhāryājājatitrana sārdhaṃ mātāpitroḥ paramaduṣkartroḥ sādha kṣīṇī ena akhiloṭi ena diśoṭajāja maṃgali.......utrayannagarvidoṭiena vaṭrari–khuśoṭi–khūśogoṭi ena sārdha sarvasattvaiḥ sarva......bhiryatra puṇya tadbha......sarvasattvānāmanuttaraḥ......sārdha paramakalyāṇamitrasthirabandhu ena| likhitamidaṃ puṣṭakaṃ dharmabhāṇakanarendradattena|